कृदन्तरूपाणि - रु - रुङ् गतिरोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रवणम्
अनीयर्
रवणीयः - रवणीया
ण्वुल्
रावकः - राविका
तुमुँन्
रोतुम्
तव्य
रोतव्यः - रोतव्या
तृच्
रोता - रोत्री
क्त्वा
रुत्वा
क्तवतुँ
रुतवान् - रुतवती
क्त
रुतः - रुता
शानच्
रवमाणः - रवमाणा
यत्
रव्यः - रव्या
ण्यत्
राव्यः - राव्या
अच्
रवः - रवा
अप्
रवः
क्तिन्
रुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः