कृदन्तरूपाणि - रुद् - रुदिँर् अश्रुविमोचने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोदनम्
अनीयर्
रोदनीयः - रोदनीया
ण्वुल्
रोदकः - रोदिका
तुमुँन्
रोदितुम्
तव्य
रोदितव्यः - रोदितव्या
तृच्
रोदिता - रोदित्री
क्त्वा
रुदित्वा
क्तवतुँ
रोदितवान् / रुदितवान् - रोदितवती / रुदितवती
क्त
रोदितः / रुदितः - रोदिता / रुदिता
शतृँ
रुदन् - रुदती
ण्यत्
रोद्यः - रोद्या
घञ्
रोदः
रुदः - रुदा
क्तिन्
रुत्तिः


सनादि प्रत्ययाः

उपसर्गाः