कृदन्तरूपाणि - रुट् - रुटँ उपघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोटनम्
अनीयर्
रोटनीयः - रोटनीया
ण्वुल्
रोटकः - रोटिका
तुमुँन्
रोटितुम्
तव्य
रोटितव्यः - रोटितव्या
तृच्
रोटिता - रोटित्री
क्त्वा
रुटित्वा / रोटित्वा
क्तवतुँ
रोटितवान् / रुटितवान् - रोटितवती / रुटितवती
क्त
रोटितः / रुटितः - रोटिता / रुटिता
शानच्
रोटमानः - रोटमाना
ण्यत्
रोट्यः - रोट्या
घञ्
रोटः
रुटः - रुटा
क्तिन्
रुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः