कृदन्तरूपाणि - रुट् - रुटँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रोटनम्
अनीयर्
रोटनीयः - रोटनीया
ण्वुल्
रोटकः - रोटिका
तुमुँन्
रोटयितुम् / रोटितुम्
तव्य
रोटयितव्यः / रोटितव्यः - रोटयितव्या / रोटितव्या
तृच्
रोटयिता / रोटिता - रोटयित्री / रोटित्री
क्त्वा
रोटयित्वा / रुटित्वा / रोटित्वा
क्तवतुँ
रोटितवान् / रुटितवान् - रोटितवती / रुटितवती
क्त
रोटितः / रुटितः - रोटिता / रुटिता
शतृँ
रोटयन् / रोटन् - रोटयन्ती / रोटन्ती
शानच्
रोटयमानः / रोटमानः - रोटयमाना / रोटमाना
यत्
रोट्यः - रोट्या
ण्यत्
रोट्यः - रोट्या
अच्
रोटः - रोटा
घञ्
रोटः
रुटः - रुटा
क्तिन्
रुट्टिः
युच्
रोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः