कृदन्तरूपाणि - रि - रि गतौ - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रयणम्
अनीयर्
रयणीयः - रयणीया
ण्वुल्
रायकः - रायिका
तुमुँन्
रेतुम्
तव्य
रेतव्यः - रेतव्या
तृच्
रेता - रेत्री
क्त्वा
रित्वा
क्तवतुँ
रितवान् - रितवती
क्त
रितः - रिता
शतृँ
रियन् - रियन्ती / रियती
यत्
रेयः - रेया
अच्
रयः - रया
क्तिन्
रितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः