कृदन्तरूपाणि - रिष् - रिषँ हिंसायाम् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेषणम्
अनीयर्
रेषणीयः - रेषणीया
ण्वुल्
रेषकः - रेषिका
तुमुँन्
रेषितुम् / रेष्टुम्
तव्य
रेषितव्यः / रेष्टव्यः - रेषितव्या / रेष्टव्या
तृच्
रेषिता / रेष्टा - रेषित्री / रेष्ट्री
क्त्वा
रिषित्वा / रेषित्वा / रिष्ट्वा
क्तवतुँ
रिष्टवान् - रिष्टवती
क्त
रिष्टः - रिष्टा
शतृँ
रिष्यन् - रिष्यन्ती
ण्यत्
रेष्यः - रेष्या
घञ्
रेषः
रिषः - रिषा
क्तिन्
रिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः