कृदन्तरूपाणि - रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिङ्खणम्
अनीयर्
रिङ्खणीयः - रिङ्खणीया
ण्वुल्
रिङ्खकः - रिङ्खिका
तुमुँन्
रिङ्खितुम्
तव्य
रिङ्खितव्यः - रिङ्खितव्या
तृच्
रिङ्खिता - रिङ्खित्री
क्त्वा
रिङ्खित्वा
क्तवतुँ
रिङ्खितवान् - रिङ्खितवती
क्त
रिङ्खितः - रिङ्खिता
शतृँ
रिङ्खन् - रिङ्खन्ती
ण्यत्
रिङ्ख्यः - रिङ्ख्या
घञ्
रिङ्खः
रिङ्खः - रिङ्खा
रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः