कृदन्तरूपाणि - रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेखणम्
अनीयर्
रेखणीयः - रेखणीया
ण्वुल्
रेखकः - रेखिका
तुमुँन्
रेखितुम्
तव्य
रेखितव्यः - रेखितव्या
तृच्
रेखिता - रेखित्री
क्त्वा
रिखित्वा / रेखित्वा
क्तवतुँ
रिखितवान् - रिखितवती
क्त
रिखितः - रिखिता
शतृँ
रेखन् - रेखन्ती
ण्यत्
रेख्यः - रेख्या
घञ्
रेखः
रिखः - रिखा
अङ्
रेखा


सनादि प्रत्ययाः

उपसर्गाः