कृदन्तरूपाणि - राज् - राजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राजनम्
अनीयर्
राजनीयः - राजनीया
ण्वुल्
राजकः - राजिका
तुमुँन्
राजितुम्
तव्य
राजितव्यः - राजितव्या
तृच्
राजिता - राजित्री
क्त्वा
राजित्वा
क्तवतुँ
राजितवान् - राजितवती
क्त
राजितः - राजिता
शतृँ
राजन् - राजन्ती
शानच्
राजमानः - राजमाना
ण्यत्
राज्यः - राज्या
अच्
राजः - राजा
घञ्
राजः
राजा


सनादि प्रत्ययाः

उपसर्गाः