कृदन्तरूपाणि - रस - रस आस्वादनस्नेहनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रसनम्
अनीयर्
रसनीयः - रसनीया
ण्वुल्
रसकः - रसिका
तुमुँन्
रसयितुम्
तव्य
रसयितव्यः - रसयितव्या
तृच्
रसयिता - रसयित्री
क्त्वा
रसयित्वा
क्तवतुँ
रसितवान् - रसितवती
क्त
रसितः - रसिता
शतृँ
रसयन् - रसयन्ती
शानच्
रसयमानः - रसयमाना
यत्
रस्यः - रस्या
अच्
रसः - रसा
युच्
रसना


सनादि प्रत्ययाः

उपसर्गाः