कृदन्तरूपाणि - रम् - रमुँ क्रीडायाम् रमँ इति माधवः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रमणम्
अनीयर्
रमणीयः - रमणीया
ण्वुल्
रामकः - रामिका
तुमुँन्
रन्तुम्
तव्य
रन्तव्यः - रन्तव्या
तृच्
रन्ता - रन्त्री
क्त्वा
रमित्वा / रत्वा
क्तवतुँ
रतवान् - रतवती
क्त
रतः - रता
शानच्
रममाणः - रममाणा
यत्
रम्यः - रम्या
अच्
रमः - रमा
घञ्
रामः
रामः - रामा
क्तिन्
रतिः


सनादि प्रत्ययाः

उपसर्गाः