कृदन्तरूपाणि - रन्व् - रविँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रण्वनम्
अनीयर्
रण्वनीयः - रण्वनीया
ण्वुल्
रण्वकः - रण्विका
तुमुँन्
रण्वितुम्
तव्य
रण्वितव्यः - रण्वितव्या
तृच्
रण्विता - रण्वित्री
क्त्वा
रण्वित्वा
क्तवतुँ
रण्वितवान् - रण्वितवती
क्त
रण्वितः - रण्विता
शतृँ
रण्वन् - रण्वन्ती
ण्यत्
रण्व्यः - रण्व्या
अच्
रण्वः - रण्वा
घञ्
रण्वः
रण्वा


सनादि प्रत्ययाः

उपसर्गाः