कृदन्तरूपाणि - रङ्घ् + णिच् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रङ्घणम्
अनीयर्
रङ्घणीयः - रङ्घणीया
ण्वुल्
रङ्घकः - रङ्घिका
तुमुँन्
रङ्घयितुम्
तव्य
रङ्घयितव्यः - रङ्घयितव्या
तृच्
रङ्घयिता - रङ्घयित्री
क्त्वा
रङ्घयित्वा
क्तवतुँ
रङ्घितवान् - रङ्घितवती
क्त
रङ्घितः - रङ्घिता
शतृँ
रङ्घयन् - रङ्घयन्ती
शानच्
रङ्घयमाणः - रङ्घयमाणा
यत्
रङ्घ्यः - रङ्घ्या
अच्
रङ्घः - रङ्घा
युच्
रङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः