कृदन्तरूपाणि - रङ्घ् - रघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रङ्घणम्
अनीयर्
रङ्घणीयः - रङ्घणीया
ण्वुल्
रङ्घकः - रङ्घिका
तुमुँन्
रङ्घयितुम् / रङ्घितुम्
तव्य
रङ्घयितव्यः / रङ्घितव्यः - रङ्घयितव्या / रङ्घितव्या
तृच्
रङ्घयिता / रङ्घिता - रङ्घयित्री / रङ्घित्री
क्त्वा
रङ्घयित्वा / रङ्घित्वा
क्तवतुँ
रङ्घितवान् - रङ्घितवती
क्त
रङ्घितः - रङ्घिता
शतृँ
रङ्घयन् / रङ्घन् - रङ्घयन्ती / रङ्घन्ती
शानच्
रङ्घयमाणः / रङ्घमाणः - रङ्घयमाणा / रङ्घमाणा
यत्
रङ्घ्यः - रङ्घ्या
ण्यत्
रङ्घ्यः - रङ्घ्या
अच्
रङ्घः - रङ्घा
घञ्
रङ्घः
रङ्घा
युच्
रङ्घणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः