कृदन्तरूपाणि - रङ्ख् + णिच् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रङ्खणम्
अनीयर्
रङ्खणीयः - रङ्खणीया
ण्वुल्
रङ्खकः - रङ्खिका
तुमुँन्
रङ्खयितुम्
तव्य
रङ्खयितव्यः - रङ्खयितव्या
तृच्
रङ्खयिता - रङ्खयित्री
क्त्वा
रङ्खयित्वा
क्तवतुँ
रङ्खितवान् - रङ्खितवती
क्त
रङ्खितः - रङ्खिता
शतृँ
रङ्खयन् - रङ्खयन्ती
शानच्
रङ्खयमाणः - रङ्खयमाणा
यत्
रङ्ख्यः - रङ्ख्या
अच्
रङ्खः - रङ्खा
युच्
रङ्खणा


सनादि प्रत्ययाः

उपसर्गाः