कृदन्तरूपाणि - रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रन्धनम्
अनीयर्
रन्धनीयः - रन्धनीया
ण्वुल्
रन्धकः - रन्धिका
तुमुँन्
रधितुम् / रद्धुम्
तव्य
रधितव्यः / रद्धव्यः - रधितव्या / रद्धव्या
तृच्
रधिता / रद्धा - रधित्री / रद्ध्री
क्त्वा
रधित्वा / रद्ध्वा
क्तवतुँ
रद्धवान् - रद्धवती
क्त
रद्धः - रद्धा
शतृँ
रध्यन् - रध्यन्ती
ण्यत्
राध्यः - राध्या
अच्
रन्धः - रन्धा
घञ्
रन्धः
क्तिन्
रद्धिः


सनादि प्रत्ययाः

उपसर्गाः