कृदन्तरूपाणि - रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रदनम्
अनीयर्
रदनीयः - रदनीया
ण्वुल्
रादकः - रादिका
तुमुँन्
रदितुम्
तव्य
रदितव्यः - रदितव्या
तृच्
रदिता - रदित्री
क्त्वा
रदित्वा
क्तवतुँ
रदितवान् - रदितवती
क्त
रदितः - रदिता
शतृँ
रदन् - रदन्ती
ण्यत्
राद्यः - राद्या
अच्
रदः - रदा
घञ्
रादः
क्तिन्
रत्तिः


सनादि प्रत्ययाः

उपसर्गाः