कृदन्तरूपाणि - रण् - रणँ गतौ मित् इति भोजः ०९३२ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रणनम्
अनीयर्
रणनीयः - रणनीया
ण्वुल्
राणकः - राणिका
तुमुँन्
रणितुम्
तव्य
रणितव्यः - रणितव्या
तृच्
रणिता - रणित्री
क्त्वा
रणित्वा
क्तवतुँ
रणितवान् - रणितवती
क्त
रणितः - रणिता
शतृँ
रणन् - रणन्ती
ण्यत्
राण्यः - राण्या
अच्
रणः - रणा
अप्
रणः
क्तिन्
रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः