कृदन्तरूपाणि - रट् - रटँ परिभाषणे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रटनम्
अनीयर्
रटनीयः - रटनीया
ण्वुल्
राटकः - राटिका
तुमुँन्
रटितुम्
तव्य
रटितव्यः - रटितव्या
तृच्
रटिता - रटित्री
क्त्वा
रटित्वा
क्तवतुँ
रटितवान् - रटितवती
क्त
रटितः - रटिता
शतृँ
रटन् - रटन्ती
ण्यत्
राट्यः - राट्या
अच्
रटः - रटा
घञ्
राटः
क्तिन्
रट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः