कृदन्तरूपाणि - रट् - रटँ परिभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राटनम्
अनीयर्
राटनीयः - राटनीया
ण्वुल्
राटकः - राटिका
तुमुँन्
राटयितुम्
तव्य
राटयितव्यः - राटयितव्या
तृच्
राटयिता - राटयित्री
क्त्वा
राटयित्वा
क्तवतुँ
राटितवान् - राटितवती
क्त
राटितः - राटिता
शतृँ
राटयन् - राटयन्ती
शानच्
राटयमानः - राटयमाना
यत्
राट्यः - राट्या
अच्
राटः - राटा
युच्
राटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः