कृदन्तरूपाणि - रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रखणम्
अनीयर्
रखणीयः - रखणीया
ण्वुल्
राखकः - राखिका
तुमुँन्
रखितुम्
तव्य
रखितव्यः - रखितव्या
तृच्
रखिता - रखित्री
क्त्वा
रखित्वा
क्तवतुँ
रखितवान् - रखितवती
क्त
रखितः - रखिता
शतृँ
रखन् - रखन्ती
ण्यत्
राख्यः - राख्या
अच्
रखः - रखा
घञ्
राखः
क्तिन्
रक्तिः


सनादि प्रत्ययाः

उपसर्गाः