कृदन्तरूपाणि - रख् + णिच् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राखणम्
अनीयर्
राखणीयः - राखणीया
ण्वुल्
राखकः - राखिका
तुमुँन्
राखयितुम्
तव्य
राखयितव्यः - राखयितव्या
तृच्
राखयिता - राखयित्री
क्त्वा
राखयित्वा
क्तवतुँ
राखितवान् - राखितवती
क्त
राखितः - राखिता
शतृँ
राखयन् - राखयन्ती
शानच्
राखयमाणः - राखयमाणा
यत्
राख्यः - राख्या
अच्
राखः - राखा
युच्
राखणा


सनादि प्रत्ययाः

उपसर्गाः