कृदन्तरूपाणि - रक् - रकँ आस्वादने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
राकणम्
अनीयर्
राकणीयः - राकणीया
ण्वुल्
राककः - राकिका
तुमुँन्
राकयितुम्
तव्य
राकयितव्यः - राकयितव्या
तृच्
राकयिता - राकयित्री
क्त्वा
राकयित्वा
क्तवतुँ
राकितवान् - राकितवती
क्त
राकितः - राकिता
शतृँ
राकयन् - राकयन्ती
शानच्
राकयमाणः - राकयमाणा
यत्
राक्यः - राक्या
अच्
राकः - राका
युच्
राकणा


सनादि प्रत्ययाः

उपसर्गाः