कृदन्तरूपाणि - यम् + क्तवतुँ - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
यतवत् (पुं)
यतवान्
यतवती (स्त्री)
यतवती
यतवत् (नपुं)
यतवत् / यतवद्