कृदन्तरूपाणि - म्लुञ्च् - म्लुञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
म्लुञ्चनम्
अनीयर्
म्लुञ्चनीयः - म्लुञ्चनीया
ण्वुल्
म्लुञ्चकः - म्लुञ्चिका
तुमुँन्
म्लुञ्चितुम्
तव्य
म्लुञ्चितव्यः - म्लुञ्चितव्या
तृच्
म्लुञ्चिता - म्लुञ्चित्री
क्त्वा
म्लुञ्चित्वा / म्लुक्त्वा
क्तवतुँ
म्लुक्तवान् - म्लुक्तवती
क्त
म्लुक्तः - म्लुक्ता
शतृँ
म्लुञ्चन् - म्लुञ्चन्ती
ण्यत्
म्लुङ्क्यः - म्लुङ्क्या
अच्
म्लुञ्चः - म्लुञ्चा
घञ्
म्लुङ्कः
क्तिन्
म्लुक्तिः
म्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः