कृदन्तरूपाणि - मृज् - मृजूँ शौचालङ्कारयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मार्जनम्
अनीयर्
मार्जनीयः - मार्जनीया
ण्वुल्
मार्जकः - मार्जिका
तुमुँन्
मार्जयितुम् / मार्जितुम् / मार्ष्टुम्
तव्य
मार्जयितव्यः / मार्जितव्यः / मार्ष्टव्यः - मार्जयितव्या / मार्जितव्या / मार्ष्टव्या
तृच्
मार्जयिता / मार्जिता / मार्ष्टा - मार्जयित्री / मार्जित्री / मार्ष्ट्री
क्त्वा
मार्जयित्वा / मार्जित्वा / मृष्ट्वा
क्तवतुँ
मार्जितवान् / मृष्टवान् - मार्जितवती / मृष्टवती
क्त
मार्जितः / मृष्टः - मार्जिता / मृष्टा
शतृँ
मार्जयन् / मार्जन् - मार्जयन्ती / मार्जन्ती
शानच्
मार्जयमानः / मार्जमानः - मार्जयमाना / मार्जमाना
यत्
मार्ज्यः - मार्ज्या
ण्यत्
मार्ग्यः - मार्ग्या
क्यप्
मृज्यः - मृज्या
अच्
मार्जः - मार्जा
घञ्
मार्गः
मार्जः / मृजः - मार्जा / मृजा
क्तिन्
मृष्टिः
युच्
मार्जना
अङ्
मृजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः