कृदन्तरूपाणि - मूल् - मूलँ प्रतिष्ठायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मूलनम्
अनीयर्
मूलनीयः - मूलनीया
ण्वुल्
मूलकः - मूलिका
तुमुँन्
मूलितुम्
तव्य
मूलितव्यः - मूलितव्या
तृच्
मूलिता - मूलित्री
क्त्वा
मूलित्वा
क्तवतुँ
मूलितवान् - मूलितवती
क्त
मूलितः - मूलिता
शतृँ
मूलन् - मूलन्ती
ण्यत्
मूल्यः - मूल्या
घञ्
मूलः
मूलः - मूला
मूला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः