कृदन्तरूपाणि - मुस्त् - मुस्तँ सङ्घाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुस्तनम्
अनीयर्
मुस्तनीयः - मुस्तनीया
ण्वुल्
मुस्तकः - मुस्तिका
तुमुँन्
मुस्तयितुम्
तव्य
मुस्तयितव्यः - मुस्तयितव्या
तृच्
मुस्तयिता - मुस्तयित्री
क्त्वा
मुस्तयित्वा
क्तवतुँ
मुस्तितवान् - मुस्तितवती
क्त
मुस्तितः - मुस्तिता
शतृँ
मुस्तयन् - मुस्तयन्ती
शानच्
मुस्तयमानः - मुस्तयमाना
यत्
मुस्त्यः - मुस्त्या
अच्
मुस्तः - मुस्ता
युच्
मुस्तना


सनादि प्रत्ययाः

उपसर्गाः