कृदन्तरूपाणि - मुर् - मुरँ संवेष्टने सञ्चेष्टने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मोरणम्
अनीयर्
मोरणीयः - मोरणीया
ण्वुल्
मोरकः - मोरिका
तुमुँन्
मोरितुम्
तव्य
मोरितव्यः - मोरितव्या
तृच्
मोरिता - मोरित्री
क्त्वा
मुरित्वा / मोरित्वा
क्तवतुँ
मुरितवान् - मुरितवती
क्त
मुरितः - मुरिता
शतृँ
मुरन् - मुरन्ती / मुरती
ण्यत्
मोर्यः - मोर्या
अच्
मोरः - मोरी
घञ्
मोरः
क्तिन्
मूर्तिः


सनादि प्रत्ययाः

उपसर्गाः