कृदन्तरूपाणि - मुञ्च् + क्तवतुँ - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
मुञ्चितवत् (पुं)
मुञ्चितवान्
मुञ्चितवती (स्त्री)
मुञ्चितवती
मुञ्चितवत् (नपुं)
मुञ्चितवत् / मुञ्चितवद्