कृदन्तरूपाणि - मन्थ् + क्तवतुँ - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
मन्थितवत् (पुं)
मन्थितवान्
मन्थितवती (स्त्री)
मन्थितवती
मन्थितवत् (नपुं)
मन्थितवत् / मन्थितवद्