कृदन्तरूपाणि - मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मन्थनम्
अनीयर्
मन्थनीयः - मन्थनीया
ण्वुल्
मन्थकः - मन्थिका
तुमुँन्
मन्थयितुम्
तव्य
मन्थयितव्यः - मन्थयितव्या
तृच्
मन्थयिता - मन्थयित्री
क्त्वा
मन्थयित्वा
क्तवतुँ
मन्थितवान् - मन्थितवती
क्त
मन्थितः - मन्थिता
शतृँ
मन्थयन् - मन्थयन्ती
शानच्
मन्थयमानः - मन्थयमाना
यत्
मन्थ्यः - मन्थ्या
अच्
मन्थः - मन्था
युच्
मन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः