कृदन्तरूपाणि - मन्त्र् - मत्रिँ गुप्तपरिभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मन्त्रणम्
अनीयर्
मन्त्रणीयः - मन्त्रणीया
ण्वुल्
मन्त्रकः - मन्त्रिका
तुमुँन्
मन्त्रयितुम्
तव्य
मन्त्रयितव्यः - मन्त्रयितव्या
तृच्
मन्त्रयिता - मन्त्रयित्री
क्त्वा
मन्त्रयित्वा
क्तवतुँ
मन्त्रितवान् - मन्त्रितवती
क्त
मन्त्रितः - मन्त्रिता
शानच्
मन्त्रयमाणः - मन्त्रयमाणा
यत्
मन्त्र्यः - मन्त्र्या
अच्
मन्त्रः - मन्त्रा
युच्
मन्त्रणा


सनादि प्रत्ययाः

उपसर्गाः