कृदन्तरूपाणि - भ्लाश् - टुभ्लाशृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्लाशनम्
अनीयर्
भ्लाशनीयः - भ्लाशनीया
ण्वुल्
भ्लाशकः - भ्लाशिका
तुमुँन्
भ्लाशितुम्
तव्य
भ्लाशितव्यः - भ्लाशितव्या
तृच्
भ्लाशिता - भ्लाशित्री
क्त्वा
भ्लाशित्वा
क्तवतुँ
भ्लाशितवान् - भ्लाशितवती
क्त
भ्लाशितः - भ्लाशिता
शानच्
भ्लाश्यमानः / भ्लाशमानः - भ्लाश्यमाना / भ्लाशमाना
ण्यत्
भ्लाश्यः - भ्लाश्या
अच्
भ्लाशः - भ्लाशा
घञ्
भ्लाशः
भ्लाशा


सनादि प्रत्ययाः

उपसर्गाः