कृदन्तरूपाणि - भ्राश् - टुभ्राशृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्राशनम्
अनीयर्
भ्राशनीयः - भ्राशनीया
ण्वुल्
भ्राशकः - भ्राशिका
तुमुँन्
भ्राशितुम्
तव्य
भ्राशितव्यः - भ्राशितव्या
तृच्
भ्राशिता - भ्राशित्री
क्त्वा
भ्राशित्वा
क्तवतुँ
भ्राशितवान् - भ्राशितवती
क्त
भ्राशितः - भ्राशिता
शानच्
भ्राश्यमानः / भ्राशमानः - भ्राश्यमाना / भ्राशमाना
ण्यत्
भ्राश्यः - भ्राश्या
अच्
भ्राशः - भ्राशा
घञ्
भ्राशः
भ्राशा


सनादि प्रत्ययाः

उपसर्गाः