कृदन्तरूपाणि - भ्राज् - भ्राजृँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्राजनम्
अनीयर्
भ्राजनीयः - भ्राजनीया
ण्वुल्
भ्राजकः - भ्राजिका
तुमुँन्
भ्राजितुम्
तव्य
भ्राजितव्यः - भ्राजितव्या
तृच्
भ्राजिता - भ्राजित्री
क्त्वा
भ्राजित्वा
क्तवतुँ
भ्राजितवान् - भ्राजितवती
क्त
भ्राजितः - भ्राजिता
शानच्
भ्राजमानः - भ्राजमाना
ण्यत्
भ्राज्यः - भ्राज्या
अच्
भ्राजः - भ्राजा
घञ्
भ्राजः
भ्राजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः