कृदन्तरूपाणि - भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्जनम् / भ्रज्जनम्
अनीयर्
भर्जनीयः / भ्रज्जनीयः - भर्जनीया / भ्रज्जनीया
ण्वुल्
भर्जकः / भ्रज्जकः - भर्जिका / भ्रज्जिका
तुमुँन्
भर्ष्टुम् / भ्रष्टुम्
तव्य
भर्ष्टव्यः / भ्रष्टव्यः - भर्ष्टव्या / भ्रष्टव्या
तृच्
भर्ष्टा / भ्रष्टा - भर्ष्ट्री / भ्रष्ट्री
क्त्वा
भृष्ट्वा
क्तवतुँ
भृष्टवान् - भृष्टवती
क्त
भृष्टः - भृष्टा
शतृँ
भृज्जन् - भृज्जन्ती / भृज्जती
शानच्
भृज्जमानः - भृज्जमाना
ण्यत्
भर्ग्यः / भ्रद्ग्यः - भर्ग्या / भ्रद्ग्या
अच्
भर्जः / भ्रज्जः - भर्जा / भ्रज्जा
घञ्
भर्गः / भ्रद्गः
क्तिन्
भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः