कृदन्तरूपाणि - भ्रंश् - भ्रंशुँ अवस्रंसने इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रंशनम्
अनीयर्
भ्रंशनीयः - भ्रंशनीया
ण्वुल्
भ्रंशकः - भ्रंशिका
तुमुँन्
भ्रंशितुम्
तव्य
भ्रंशितव्यः - भ्रंशितव्या
तृच्
भ्रंशिता - भ्रंशित्री
क्त्वा
भ्रंशित्वा / भ्रष्ट्वा
क्तवतुँ
भ्रष्टवान् - भ्रष्टवती
क्त
भ्रष्टः - भ्रष्टा
शानच्
भ्रंशमानः - भ्रंशमाना
ण्यत्
भ्रंश्यः - भ्रंश्या
अच्
भ्रंशः - भ्रंशा
घञ्
भ्रंशः
क्तिन्
भ्रष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः