कृदन्तरूपाणि - भृ - डुभृञ् धारणपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भरणम्
अनीयर्
भरणीयः - भरणीया
ण्वुल्
भारकः - भारिका
तुमुँन्
भर्तुम्
तव्य
भर्तव्यः - भर्तव्या
तृच्
भर्ता - भर्त्री
क्त्वा
भृत्वा
क्तवतुँ
भृतवान् - भृतवती
क्त
भृतः - भृता
शतृँ
बिभ्रत् / बिभ्रद् - बिभ्रती
शानच्
बिभ्राणः - बिभ्राणा
ण्यत्
भार्यः - भार्या
क्यप्
भृत्यः - भृत्या
अच्
भरः - भरा
घञ्
भारः
क्तिन्
भृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः