कृदन्तरूपाणि - भृड् - भृडँ निमज्जने इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भृडनम्
अनीयर्
भृडनीयः - भृडनीया
ण्वुल्
भर्डकः - भर्डिका
तुमुँन्
भृडितुम्
तव्य
भृडितव्यः - भृडितव्या
तृच्
भृडिता - भृडित्री
क्त्वा
भृडित्वा
क्तवतुँ
भृडितवान् - भृडितवती
क्त
भृडितः - भृडिता
शतृँ
भृडन् - भृडन्ती / भृडती
क्यप्
भृड्यः - भृड्या
घञ्
भर्डः
भृडः - भृडा
क्तिन्
भृट्टिः


सनादि प्रत्ययाः

उपसर्गाः