कृदन्तरूपाणि - भृज् - भृजीँ भर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्जनम्
अनीयर्
भर्जनीयः - भर्जनीया
ण्वुल्
भर्जकः - भर्जिका
तुमुँन्
भर्जितुम्
तव्य
भर्जितव्यः - भर्जितव्या
तृच्
भर्जिता - भर्जित्री
क्त्वा
भर्जित्वा
क्तवतुँ
भृक्तवान् - भृक्तवती
क्त
भृक्तः - भृक्ता
शानच्
भर्जमानः - भर्जमाना
क्यप्
भृज्यः - भृज्या
घञ्
भर्गः
भृजः - भृजा
क्तिन्
भृक्तिः


सनादि प्रत्ययाः

उपसर्गाः