कृदन्तरूपाणि - भुज् - भुजोँ कौटिल्ये - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भोजनम्
अनीयर्
भोजनीयः - भोजनीया
ण्वुल्
भोजकः - भोजिका
तुमुँन्
भोक्तुम्
तव्य
भोक्तव्यः - भोक्तव्या
तृच्
भोक्ता - भोक्त्री
क्त्वा
भुक्त्वा
क्तवतुँ
भुग्नवान् - भुग्नवती
क्त
भुग्नः - भुग्ना
शतृँ
भुजन् - भुजन्ती / भुजती
ण्यत्
भोज्यः / भोग्यः - भोज्या / भोग्या
घञ्
भुजः / भोगः
भुजः - भुजा
क्तिन्
भुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः