कृदन्तरूपाणि - भाज - भाज पृथक्कर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भाजनम्
अनीयर्
भाजनीयः - भाजनीया
ण्वुल्
भाजकः - भाजिका
तुमुँन्
भाजयितुम्
तव्य
भाजयितव्यः - भाजयितव्या
तृच्
भाजयिता - भाजयित्री
क्त्वा
भाजयित्वा
क्तवतुँ
भाजितवान् - भाजितवती
क्त
भाजितः - भाजिता
शतृँ
भाजयन् - भाजयन्ती
शानच्
भाजयमानः - भाजयमाना
यत्
भाज्यः - भाज्या
अच्
भाजः - भाजा
युच्
भाजना


सनादि प्रत्ययाः

उपसर्गाः