कृदन्तरूपाणि - भल् - भलँ परिभाषणहिंसादानेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भलनम्
अनीयर्
भलनीयः - भलनीया
ण्वुल्
भालकः - भालिका
तुमुँन्
भलितुम्
तव्य
भलितव्यः - भलितव्या
तृच्
भलिता - भलित्री
क्त्वा
भलित्वा
क्तवतुँ
भलितवान् - भलितवती
क्त
भलितः - भलिता
शानच्
भलमानः - भलमाना
ण्यत्
भाल्यः - भाल्या
अच्
भलः - भला
घञ्
भालः
क्तिन्
भल्तिः
अङ्
भला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः