कृदन्तरूपाणि - बुध् - बुधँ अवगमने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बोधनम्
अनीयर्
बोधनीयः - बोधनीया
ण्वुल्
बोधकः - बोधिका
तुमुँन्
बोधितुम्
तव्य
बोधितव्यः - बोधितव्या
तृच्
बोधिता - बोधित्री
क्त्वा
बुधित्वा / बोधित्वा
क्तवतुँ
बोधितवान् / बुधितवान् - बोधितवती / बुधितवती
क्त
बोधितः / बुधितः - बोधिता / बुधिता
शतृँ
बोधन् - बोधन्ती
ण्यत्
बोध्यः - बोध्या
अच्
बोधः - बोधा
घञ्
बोधः
बोधः - बोधा
क्तिन्
बुद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः