कृदन्तरूपाणि - बुक्क् - बुक्कँ भाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बुक्कनम्
अनीयर्
बुक्कनीयः - बुक्कनीया
ण्वुल्
बुक्ककः - बुक्किका
तुमुँन्
बुक्कयितुम्
तव्य
बुक्कयितव्यः - बुक्कयितव्या
तृच्
बुक्कयिता - बुक्कयित्री
क्त्वा
बुक्कयित्वा
क्तवतुँ
बुक्कितवान् - बुक्कितवती
क्त
बुक्कितः - बुक्किता
शतृँ
बुक्कयन् - बुक्कयन्ती
शानच्
बुक्कयमानः - बुक्कयमाना
यत्
बुक्क्यः - बुक्क्या
अच्
बुक्कः - बुक्का
युच्
बुक्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः