कृदन्तरूपाणि - बाध् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाधनम्
अनीयर्
बाधनीयः - बाधनीया
ण्वुल्
बाधकः - बाधिका
तुमुँन्
बाधितुम्
तव्य
बाधितव्यः - बाधितव्या
तृच्
बाधिता - बाधित्री
क्त्वा
बाधित्वा
क्तवतुँ
बाधितवान् - बाधितवती
क्त
बाधितः - बाधिता
शानच्
बाधमानः - बाधमाना
ण्यत्
बाध्यः - बाध्या
अच्
बाधः - बाधा
घञ्
बाधः
बाधा


सनादि प्रत्ययाः

उपसर्गाः