कृदन्तरूपाणि - बष्क् - बष्कँ दर्शने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बष्कणम्
अनीयर्
बष्कणीयः - बष्कणीया
ण्वुल्
बष्ककः - बष्किका
तुमुँन्
बष्कयितुम्
तव्य
बष्कयितव्यः - बष्कयितव्या
तृच्
बष्कयिता - बष्कयित्री
क्त्वा
बष्कयित्वा
क्तवतुँ
बष्कितवान् - बष्कितवती
क्त
बष्कितः - बष्किता
शतृँ
बष्कयन् - बष्कयन्ती
शानच्
बष्कयमाणः - बष्कयमाणा
यत्
बष्क्यः - बष्क्या
अच्
बष्कः - बष्का
युच्
बष्कणा


सनादि प्रत्ययाः

उपसर्गाः