कृदन्तरूपाणि - बल्ह् - बल्हँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बल्हनम्
अनीयर्
बल्हनीयः - बल्हनीया
ण्वुल्
बल्हकः - बल्हिका
तुमुँन्
बल्हयितुम्
तव्य
बल्हयितव्यः - बल्हयितव्या
तृच्
बल्हयिता - बल्हयित्री
क्त्वा
बल्हयित्वा
क्तवतुँ
बल्हितवान् - बल्हितवती
क्त
बल्हितः - बल्हिता
शतृँ
बल्हयन् - बल्हयन्ती
शानच्
बल्हयमानः - बल्हयमाना
यत्
बल्ह्यः - बल्ह्या
अच्
बल्हः - बल्हा
युच्
बल्हना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः