कृदन्तरूपाणि - बर्ह् - बर्हँ प्राधान्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बर्हणम्
अनीयर्
बर्हणीयः - बर्हणीया
ण्वुल्
बर्हकः - बर्हिका
तुमुँन्
बर्हितुम्
तव्य
बर्हितव्यः - बर्हितव्या
तृच्
बर्हिता - बर्हित्री
क्त्वा
बर्हित्वा
क्तवतुँ
बर्हितवान् - बर्हितवती
क्त
बर्हितः - बर्हिता
शानच्
बर्हमाणः - बर्हमाणा
ण्यत्
बर्ह्यः - बर्ह्या
अच्
बर्हः - बर्हा
घञ्
बर्हः
बर्हा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः